Top latest Five bhairav kavach Urban news

Wiki Article

ಪೂರ್ವ ಸ್ಯಾಮಸಿತಾಂಗೋ ಮೇ ದಿಶಿ ರಕ್ಷತು ಸರ್ವದಾ

लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३॥

 



विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥







 

ಧಾರಯೇತ್ ಪಾಠಯೇದ್ವಾಪಿ ಸಂಪಠೇದ್ವಾಪಿ ನಿತ್ಯಶಃ

पातु शाकिनिका पुत्रः सैन्यं bhairav kavach वै कालभैरवः ।

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page